पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
[ सर्गः
श्रीहम्मीरमहाकाव्ये

क्व स्वर्गे वसुधांसुधाकरसुधास्वादोऽधुना प्रीतये
तस्य खद्यशसैवं तृप्तिरमरीगीतेन पीतेन चेत् ॥ १३० ॥

इत्थं स्मार्तविनोदमोदिह्रुदंयप्रज्ञालवक्वांबुज
प्रादुर्भूतविशेषतत्वभणितिश्रेणीप्रबुद्धाशयः ।
शोकद्वेषिचमूरमूर्दलयितुं वीरं विवेकं सृजन्
वेश्मेव स्वमपालयत्क्षितितलं हम्मीरदेवस्ततः ॥ १३१ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिंविरचिते श्रीहम्मीरमहा-काव्ये वीरांके श्रीहम्मीरदेवराज्याप्तिवर्णनो नामाष्टमः सर्गः समाप्तः ॥


अथ नवमः सर्गः

अथास्य षडुणॉस्तिस्रः ३ाक्तीर्भूपस्य बिभ्रतः ।
दिग्जयायानपायाय स्पृहयाळु मनो ऽभवत् ॥ १ ॥

ततो दैवज्ञविज्ञात---लग्ने लग्नेद्धरुग्ग्रहे ।
वंद्याभिर्गोत्रवृद्धाभिः कृतयात्रिकमंगलः ॥ २ ॥

पश्चाद्धृतोष्णरुग्बिंब ऊर्ध्वाकृष्टसमीरणः ।
नृपस्तुरंगमारूक्षंत्पुरस्कृतसितंद्युतिः ॥ ३ ॥ युग्मं ॥

स्वतेंधिकोजसं वीक्ष्य माम्लासीदेनमुष्णरुक् ।
इतीवास्योज्वलं शीर्षे छत्रं छायाकरैर्दधे ॥ ४ ॥

पास्यंत्यस्याऽखिलं सैन्या मद्वारीति विशंकिनी ।
तं बालंव्यजनव्याजा—दागाद्गंगेव सेवितुं ॥ ५ ॥

चंपाया इव चंपेश स्त्रिपुरस्त्रिपुरादिव ।
प्रकंपयन् धरां धीरो निर्ययौ नंगरांद्वहि ॥ ६ ॥

पराग इव पाथोजा त्पार्थपाणे शरा इव ।
पुरतः स्फुरितॊत्साहाः पृष्ठे सैन्या विनिर्ययुः ॥ ७ ॥

निमिमणा मदांभोभि र्विष्वक्कर्दमिलामिलां ।
गर्जिसंतर्जिताराति--शौंडीर्या निर्ययुर्गजाः ॥ ८ ॥