पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
हम्मीरदेवराज्याप्तिवर्णनम्

धातर्विगर्ह्यदभितोपि लोका-पवादतो यद्यपि नासि भीतः ।
तयापि पाणी कथमुत्सहेतां नृरत्नमेनं तव हंत हंतुम् ॥ १२१ ॥

केनापि शंके पविशैलसाराण्यादाय चक्रे हृदयं विधातुः ।
क्रंदत्यपीत्थं मयि मुक्तकंठं नाद्यापि यत्तत्करुणा रुणद्भिः ॥ १२२ ॥

कंठस्यं हाहेति वचांसि दृष्ट्यो रस्रं कपोलस्य कराब्जकोशः ।
चित्तस्य शोकः शरणं हमीर–देवस्य तत्राहानि जायते स्म ॥ १९३ ॥

इत्थं महाशोकसमुद्रमग्नं उद्धर्तुमेनं जनताहिताय ।
अकर्णधारायतविप्रबीज्ञाऽदित्यादिभिर्ब्रह्मविदां वरेण्यैः ॥ १२४ ॥

जगाम तातो निधनं ममेति वृथा कृथा मा क्षितिपाल खेदं ।
कस्याप्यवश्या निधनस्य शस्य दृष्ठाः श्रुता वा पितरो त्र विश्वे ॥ १२५ ॥

श्वासावधि स्यात्खलु जीवितव्यं श्वासः प्रसिद्धः स तु वायुरेव ।
वायोरिहान्यत्तरलं न किंचिद्यज्जीव्यते तन्महदेव चित्रम् ॥ १२६ ॥

क्रीडां करिष्यति क्रियच्चिरमेष हंसः ।
स्निग्धोल्लसत्कलरवोत्र शरीरवाप्यां ।
कालारघट्टघटिकावलिपीयमान
मायुर्जलं झग्रिति शोषमुपैति यस्मात् ॥ १२७ ॥
 
इयं मायारात्रिर्बहलतिमिरा मोहललितैः
कृताज्ञाना लोकास्तदिह निपुणं जाग्रत जनाः ।
अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधना-
न्ययं कालश्र्यौरॊ भ्रमति भुवनांतः प्रतिदिनं ।। १२८ ।।
 
लंकाभर्त्तुर्निधनरुचिना चापहस्तेन येन
क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानां ।
सोपि स्फूर्जद्दिवसरजनीघोरववत्रेण राम-
स्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तचरेण ॥ १२९ ॥

सूनोर्मन्मनभाषितानि शिशुता हृद्यस्य जीवादिशे-
त्युक्तीर्यौवनगस्य यस्तव पिता माधुर्यधुर्याण्यपात् ।