पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
[ सर्गः
श्रीहम्मीरमहाकाव्ये

मज्जच्छचीदृग्युगलाकुवेलं-विष्वग्गलत्कज्जलमेचकांबु ।
चर्मण्वती यत्र सरिद्वहंती पुण्यश्रियो वेणिरिवाविभाति ॥ १०८ ॥

ज्वलिष्यदेतद्विरहाग्नितप्त मिवांबकाब्जस्रवदस्रुवर्षैः ।
पृष्ठेऽथ ह्रुत्सेसिचतः समेत्य व्यजिज्ञपन्नेनममात्यमुख्याः ॥ १०९ ।।

साम्राज्यलक्ष्मीं विरहय्य पूर्वं मुमुक्षतोऽस्मानंपि संप्रतीश ।
खद्योतवत् त्वद्विरहांधकारे भाग्यानि नो यांति पुरा प्रकाशं ॥ ११० ॥

भवत्दृगालोकनमुक्तयोगं प्रपत्स्यतेऽदो नगरं नरेश ।
रंगत्पतंगोज्वलबिंवडिंब--विवर्जितस्य श्रियमंबरस्य ॥ १११ ॥

वृष्ट्या सुधाथा इव सौम्यदृष्ट्या सिंचन्नयैतान्निजगाद भूपः ।
मा कार्ष्टं कष्टं विदुषामनिष्टं कृते मम स्वात्महितं चिकीर्षोः ॥ ११२ ॥

इदं पुरव्योममदंशुमालि-प्रतापरोचिश्वयशून्यशोच्यं ।
हैमीरचंद्रेभ्युदिते प्रकाम--श्रीकं भविष्यत्यचिरेण नूनं ॥ ११३ ॥

मद्वंशपायोरुहराजहंसस्तैस्तै र्गुणैर्विश्वकृतप्रशंसः ।
संसेव्यमानोहमिव प्रसाद--दानैः सदानंदयितैष युष्मान् ॥ ११४ ॥

इत्थं सहैतान् विसृजन् अवापत् पल्लीं पुरीं यावदसौ नरेंशः ।
लूता विनिर्गत्य पपात तावत् स्वयंच भेजे लघु देवभूयं ॥ ११५ ॥

असासहीभिर्विरहं प्रियाभिरष्टाभिरिष्टाभिरथाऽन्वितस्य । ।
तत्रैव संस्कारविधिर्विधिज्ञैः श्रीज्ञैत्रसिंहाधिपते र्वितेने ॥ ११६ ।।

अथाभिर्षिचन्नवशोकभूपं नवावतारं हृदि बाष्पपूरैः ।
चकार मॊहग्रहिलीकृतात्मा हम्मीरदेव: परिदेवनानि ॥ ११७ ॥

तातेति तातेति वचः प्रधोष-शुष्यद्रलस्यापि ममाऽवनीश ।
यद्दर्शनं न प्रददासि तत्का तवौचिति संगतिमंगतीयं ॥ ११८ ॥

विश्वत्रिलोकीतिलकायमानं व्यधात् विधेयस्तव पाणिरेनं ।
कथं स एवास्य विनाशहेतोः प्रागल्भ्यमभ्यस्यति हे हताशा ॥ ११९ ॥

हुताशनाऽसज्जनकालकूटान् परंतपोर्जीनिति को व्यधत्त ।
श्रीज्ञैत्रसिंहं नृपति प्रणिघ्नन्न्जायतास्योत्तरमदा वेधाः ॥ १२० ॥