पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
हम्मीरदेवराज्याप्तिवर्णनम्

प्राज्ञः सपत्नैः परिभूयमानो--प्युदीषिषन् न त्यजति स्वदेशं ।
दिवाकरालुप्तक्ररोप्यनुद्यन् नभः शशांकः पुनरभ्युदेति ॥ ९५ ॥

चिरंतनान्मंत्रिवरान् विहाय साम्राज्यभारो निहितो नवेषु ।
क्षणेन मूलादपि नाशमेति यथाऽविपक्वेषु जलं घटेषु ॥ ९६ ॥

स्याद्राज्यमंत्रेषु किलैक एव श्रेयांनमात्यो न पुनर्द्वितीयः ।
आारोहणं यानयुगस्य तज्ज्ञा न प्राणसंदेहकरं स्मरंति ॥ ९७ ॥
 
यो यत्र रक्तो यदि वा विरक्तो भावे विवेको नहि तस्य तत्र ।
अतो न तन्मंत्रविधौ विधेया शिक्षा तदीया सुविचक्षणेन ॥ ९८ ॥

मंत्रान्बहूनामपि धीसखानां श्रेयस्तरानैव वदंति संतः ।
गर्भस्य मातुश्च कुतः शिवाय करा बहूनां बत सूतिकानां ॥ ९९ ॥

पूर्वं स्वहृद्येव विचार्य सम्यक् मंत्रं ततः सम्मतिमाददीत ।
संवादिता चेत् तदिदं विधेयं नोचेत्तदूहै र्मतिराविरांस्या ॥ १०० ॥

विराद्भपूर्वः पुरुषः प्रधानपदे कदाचिन्न पुनर्विधेयः ।
 ताट्टग्छलं प्राप्य तथाविधा हि द्रुह्यंति नूनं धृतगुप्तवैराः ॥ १०१ ॥

पुमान्विराद्धो विजहाति नैव धीमन् युगांतेपि विरोधभावं ।
अद्यापि पश्यार्यमणं विधुं वा तुदन्निवर्तेत विधुंतुदो न ॥ १०२ ॥

महाबलेनापि कलिर्न कार्यः समं शकेशेन लसच्छलेन ।
तथां समर्थोपि बलिर्विजिग्ये छलप्रधानेन जनार्दनेन ॥ १०३ ॥
 
पुरः पुरो जाग्रदुदग्रकष्ठं दुरोदरं दूरत एव हेयं ।
दुरोदरारंभवशेन कां कां बिडंबनां पांडुसुता न जग्मुः ॥ १०४ ॥
 
बलाबलं सूत्रगतं विचार्य सविग्रहां यो विदधीत वृतिं ।
स एव तत्तद्गुरुगौरवार्ह--शास्रज्ञधुर्यंत्व मुपैति तात ॥ १०५ ॥
 
दखेति शिक्षां शुभबंद्वसख्यां गेहेच देहेच निरीहचिंत्तः।
जैत्रप्रभुः स्वात्महितं चिकीर्षन् श्री आश्रमं पत्तनमन्वचालीत् ॥ १०६ ।।

शिवापि ज्ञंबूपथसार्थवाही विराजते यत्र शिवः स्वयंभूः ।
यो ध्यातमात्रोप्युरुभक्तिभाज्ञां दत्ते न किं भुक्तिमिवाशु मुक्ति ॥ १०७ ॥