पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
[ सर्गः
श्रीहम्मीरमहाकाव्ये

नये धियं सम्यगनासयिखा युक्तः प्रयुक्तो न पराक्रमोपि ।
छलावलंबेन विनैव तावत् सिंहोपि हंतुं प्रविशेदिभं किं ! ॥ ८२ ॥
  
बुद्धचैव सिद्विर्यदि तन्नपुष्पै रपि प्रहर्त्तव्यविधिर्विधेयः ।
पश्य प्रसूनैरपि युध्यमानः स्मरो हरात्कां गतिमाससाद ॥ ८३ ॥

शौर्यं च बुद्विार्मिथुनं तदस्मात् अदूषिताद्राज्यमुदेति नित्यं ।
न चैकतो विश्वमपि प्रपश्य संजायते द्वंद्वत एव सर्वे ॥ ८४ ॥
 
जिगीषुणाऽरौ बलशालिनापि यात्रा विधेया खलु जेय एव ।
 ज्वालाजटालीकृतदिङ्सुखोपि नांबूनि दग्धुं क्रमते दवाग्निः ॥ ८५ ॥

रिपौरपि स्वाश्रयमागतस्य करॊति सत्कारविधिं विधिज्ञः ।
तथाहि मीनांशमुपागतस्य नोच्चं पदं किं भृगुनंदनस्य ॥ ८६ ॥

यथा न पीडा भवति प्रजानां ग्राह्य स्तथा धीधन तत्करोपि ।
किं नाम पुष्पाणि चिनोति पुष्प-लावी लतानां जनयन्विबाधां ॥ ८७ ॥

निवासिता येन स एव वेत्ति प्रायः प्रजानां सुखदुःखभावं ।
वध्या विजानाति किमंग गर्भ-प्रपोषणं वां वहनक्लमं वा ॥ ८८ ॥
 
धनं प्रजानामयथाऽपराधं गृह्णन् विजानाति न तच्च ताः स्वाः ।
इदं नृपस्याऽशकुनं तथाहि राज्यस्य नाशेऽस्य न तच्च ताश्च ll ८९ ll

सर्वस्वनाशेपि कुले र्विरोधा्द्भोधं सुधीनों विदधीत कश्चित् ।
कुले विरोधो रचितो निनाय सुयोधनं किं निधनं न सद्यः ll ९० ll
 
प्रजासु पीडा स्वकुले विरॊधः पक्षद्वयं पेषणयंत्रमस्मिन् ।
चूर्णीकृतं धान्यमिव प्ररोढुं पुनर्न राज्यं समुपैति शक्तिं ॥ ९१ ll
 
स्वमेव पुष्णन् प्रभुवंचनॆन नार्हत्युपेक्षामनुजीविवर्गः ।
कर्षद्रसाया रसमात्मनॆ किं नोन्मु्ल्यते क्षेत्रगतं तृणादि ll ९२ ll
 
मातेव राजा हितकृत् प्रज्ञानां मातुः सपत्नीव नियोगिवर्गः ।
तयार्पितानां च करे तदस्याः क्व वृद्विरासां क्वच जीवितव्यं ॥९३॥
 
स्वतः कुलीनोप्यधिको विधेयो राज्ञानुजीवी न कदाचिदेव ।
यतो जडात्मा वटवत्प्रवृद्ध स राज्य सौधस्य विनाशहेतुः ॥ ९४ ॥