पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ ]
६७
हम्मीरदेवराज्याप्तिवर्णनम्

 
कालानलो नाऽजनि नाभिरामो रामो भवन्नो भरतो रतोभूत्।
आसीन्न चित्ते जनकोपि कोपि हमीरमालोकयतां जनानां ॥६९॥

अहानि तान्येव सुखावहानि हमीरदेवो २२२२२ऽजनि येषु भूप्ः ।
लोकास्त एवात्तशुभावलोका वक्त्रांबुजं यै र्ददृशे ऽदसीयं ॥७०॥

विकासिकाशाभिनवप्रवाल-जिद्दंतदंतच्छददीप्तिदंभात् ।
हृदु....सद्वाङ्गयरागसिंधो र्विस्तारर्य स्तारतरानिवोमींन् ॥७१॥
 
रुजार्दनादित्यथ जैत्रसिंहः स्वस्यावसानं निकटं विजानन् ।
स्नेहेन हम्मीरनृपाय राज्य-शिक्षामिमां प्रारभत प्रदातुं ॥७२॥
 
स्त्रीणां श्रियां वा क्वच नापि मागा विश्वासमासां क्षणभंगुराणां ।
रक्ता विरक्ताश्व सतामपिं स्युः पदे पदे ऽभू र्विपदे यदाशु ॥७३॥

साम्राज्यमासाद्य महत्तमेषु स्म विस्मरो मा विनयं नरेश ।
पुमान् बृहद्भानुरिवाविनीतः कुलस्य सर्वस्य विनाशहेतुः ॥७४॥

अप्यार्यकार्याणि विचार्यं कुर्वन् विवेकवानेष जगज्जनेष्टः।
जगन्निवासा तदियं नृपत्व--लक्ष्मीः कथं तं विजहाति तात ॥७५॥
 
शक्तोपि देह्यप्रकटीकृतात्म-शक्तिः परांभूतिपदं सदैव ।
कारीषवन्हिर्वद वत्स कस्य कस्याशु न स्यादतिलंघनीयः ॥७६॥

सदा सदाचारपरो नरेंद्रः सेव्यो मुनीनामपि निस्पृहाणां ।
कुशीलताभाप्रवरं खलोपभोगाय तैलीव भवत्यवश्यं ॥७७॥

धर्मार्थकामा इव सामदान-भेदाः क्रमेणैव पुरा प्रयोज्याः ।
सर्वात्मनैषामसति प्रचारे धार्या मतिर्मोक्ष इवाथ दंडे ॥७८॥

अनंतरो यो विषयेषु राजा संवर्धित क्लेशकरः स्व एव ।
गृहांगणांतर्विषवृक्ष उप्ते कालं कियंतं कुशलं गृहस्य ॥७९॥

राज्यस्य धर्मा किल पंच ये तान् पंचेंद्रियाणीह वदंति संतः ।
प्रलीयमानेषु तदेषु राज्य मपि प्रलीयेत वपुर्ययैवं ॥८०॥

शक्तिं समासाद्य सदोद्यतेन कार्या मंति र्विक्रम एव पुंसा ।
तिर्यक्षु भूरिष्वपि पश्य सिंहः पराक्रमादेव न किं मृगेंद्रः॥८१॥