पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
[सर्गः
श्रीहम्मीरमहाकाव्ये


ततश्च सेवन्नववह्निवाह्निं-भूहायने माघवलक्षपक्षे ।
पौष्यां तिथौ हेलिदिने सपुष्ये दैवज्ञनिर्दिष्टबले ऽलिलग्रे ॥ ५६ ॥

पुरा पुरोधास्तदनु क्षितीन्दु र्भुपास्ततोन्ये सचिवास्ततश्च ।
ततॊ महेभ्यास्तदनु प्रजाश्च तस्याभिषेकं रचयांबभूवुः ॥ ५७ ॥ युग्मं ॥

छायाकरैस्तस्य तितांशुशुभ्रं यदातपत्रं बिभरांबभूवे ।
छायाखिलस्यापि जगत्त्रयस्य् बभूव तेनाऽद्धुतमेतदुच्चैः ॥ ५८ ॥

एवं पतिष्यंत्यसकृत् प्रदेऽस्य क्षितिक्षितः ख्यातुमिवेति लोके ।
शिरोभितोप्यापतती नृपस्य तस्पाऽथ बालव्यजने व्यभातां ॥ ५९ ॥

अपाठिषुर्बंदिजनास्तदानीं मराणिषुर्मंगलतूर्यकाणि ।
अनर्तिषुर्नर्तविदश्च गीत मगासिषुर्गायकमंडलानि ॥ ६० ॥

पदेपदे वंदनमालिकानां माला निबद्धा बभुरुल्लसंत्यः ।
गृहावलीनां नयनायमान-द्वारामिव भ्रूलतिकाः सलीलाः ॥ ६१ ॥

नरेंद्रमार्गेष्वभितो विकीर्णा विस्मेरपुष्पप्रकरा विरेजुः ।
कांतं नवीनं प्रति भूमिदेव्या हासा इव स्फारतरप्रका३ाः ॥ ६२ ॥

हर्षप्रकर्षेण समंततेपि सद्यस्कबाल्हीकजलप्रसिक्ताः ।
नवे हृदीशॆ प्रकटीकृतात्म-रागा इवोद्रंगभुवो विरेजुः ॥ ६३ ॥

प्रत्यालयोत्तंसितशांतकुंभ-मांजिष्ठकौसुंभिककेतुदंभात् ।
अधीश्वरं प्राप्य नवं हमीर-देवं विशंके पुरमप्यरज्यत् ॥ ६४ ॥

सुम्राज्यलब्ध्या मुदिंतोप्यमुष्य भूभंगमाशंक्य शिरांस्यधुन्वन्।
वृथा व्यषीदत्फणिराट् विवेद -------------------- ॥ ६५ ॥

दृत्वा श्रियं शात्रवकैरवाणां सुहृज्जनांभोजकुले दधानः ॥
प्राप्तोदयो भूवलये स राजा - - न कस्याऽजनि विस्मयाय ॥ ६६ ॥

विश्राणने कर्णनृपस्य नीतौ रामस्य शौर्ये च धनंजयस्य ।
काले कलैौ पंडितमंडलीनां किं जायतोदाहरणं समास्म ॥ ६७ ॥

धर्मो जगर्जेंव दरिद्रमुद्रा क्वचिन्ननाशेव बभाविव श्रीः ।
समुल्ललासेव नयद्रुमोपि शुभं ननर्तेव तदीयराज्ये ॥ ६८ ॥