पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८]
६५
ह्रस्मीरदेवराज्याप्तिवर्णनम्


मलातुराणामशुचौ शुचौ वा यथाप्रदेशे न विचारणास्ति ।
स्त्रीणां तथा मूत्रपुरीषपात्रे गात्रे नराणां मदनातुराणां ॥ ४४ ॥

यत्प्रेरणादुत्तरलीभवंतः कृत्यान्यकृत्यान्यपि न स्मरंति ।
तदप्यहो यौवनमस्वमस्तु काद्यापि तृष्णा विषयेषु निष्णा ॥ ४५ ॥ १

ये यौवनोन्मादभरे गतेपि कुर्वत्यसर्वे विषयेषु रागम्।
निर्मांसमज्जाऽस्थिषु ते शृगाला लालारसास्वादनमाचरंति ॥ ४६ ॥

सर्वांगेषु निकृष्टमंगयुगलं स्त्रीणां तदुक्तं तयो-
राद्यं विङ्विवरं प्रसिद्धमितरत्प्रस्रावरंध्रं पुनः ।
तन्मध्ये यदपत्यरंध्रमसकृद्विस्त्रस्त्रवृच्छोणितं
ये तस्मादधुनापि नान्यवदनास्तेभ्योपि निद्योऽस्तु कः ॥ ४७ ॥

तद्राज्यकक्षीकरणान्ममैता माज्ञां गुणैकालय पालयाशु ।
साहाय्यतस्तेऽयमुपेंद्रसेवा--हेवाकिचेताः सुखमस्तु भूपः ॥ ४८ ॥

वार्धक्पदोषोदयदुर्भगत्वान्मुक्त्वाद्य सद्यः कमलानिवास्मान् ।
पतिं द्विजानामिव सौम्यमूर्त्ति साम्राज्यलक्ष्मीरुपतिष्ठतां त्वां ॥ ४९ ॥

सुधाकिराऽथैष गिरा स्वभक्ति-वल्लीं प्रवेल्लन्नवपल्लवाढ्यां ।
कुर्वन्निव व्यज्ञपयत्कुमार स्तातं जगद्गेयतमावदातं ॥ ५० ॥

द्वेधापि राजन्नरकांतमेत द्राज्यं न चेतो बहु मन्यते मे ।
द्युसद्गवीवद्विबुधालिसेव्या त्वदंघ्रिसेवा यदि लभ्यतेऽसौ ॥ ५१ ॥

त्वात्त्पादपद्मे सदसद्विवेक-कृद्राजहंसत्वमभीप्सतो मे ।
हर्षाय सुव्यक्तकलंककारि राजन्नराजत्वमिदं कदाचित् ॥ ५९ ॥

ज्येष्ठे तनूजे सति राज्यलक्ष्मी र्देया कदाचिन्न किलेतरस्मै ।
जानन्नपीत्यं नयवर्त्मसंस्थां मह्यं कथं दित्सति तामधीशाः ॥ ५६ ॥

हम्मीरदेवाय वितीर्य राज्यं मदंधिसेवानिरतो भवेति ।
स्वप्ने निशांते शयितं निशांते मामाह विष्णुः करवै किमार्य ॥ ५४ ॥

निरुतरीकृत्य ततोहठेना-निच्छंतमप्येनमतुच्छचित्तं ।
हम्मीरदेवं नृपतित्वलक्ष्मी ममीमनल्लातु मिलाविलासी ॥ ५५ ॥
9 k