पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
[ सर्गः
श्रीहम्मीरमहाकाव्ये

घूकादिर्वेदोरिव नीलनीर-रुहादिवाकृष्य विभातकालः ।
रथांगनामार्कसरोरुहेषु मुदं प्रक्राशं श्रियमादधाति ॥ ३१ ॥
 
पत्यूरुचीनामहिताद्भयेन तमःसमूहो विरहय्य धात्री ।
निशाटनेत्राणि वॆिवेश नूनं मुत्पश्यतैतेषु कुतोन्यथासु ॥ ३२ ॥

विंभावरीयाय विनाशमेषा मुदं दधस्वेत्यसुवल्लभा स्वा ।
विबोध्यते द्वंद्वचरेण याव-त्सा तावदागात्स्वयमेव पार्श्वं ॥ ३३ ॥

क्रुधेव ताम्रं वपुरादधान मायांतमालेक्य सहस्ररश्मिम् ।
निलीयते भ्रश्यदितस्ततोपि भिया तमिस्रं गिरिगव्हरेषु ॥ ३४ ॥

इत्यद्धुतैर्वाक्यभरैर्विबोध-करैः समाख्यातविभातकालः ।
तदर्हकृत्यं विरचय्य दान-केलिं कुमारः कलयांचकार ॥ ३५ ॥

विभूषितास्थानसभं शुभैषी श्रीजैत्रासिंहं रिपुकुंभिसिंहं ।
गत्वा कुमारोथ मुदा नमस्या-मासानणीयस्तरभक्तिनम्रः ॥ ३६ ॥

कृतप्रणामं तमवेक्ष्य दृष्यद्रोमा पुलोमारिरयो धरित्र्याः ।
रहस्युपानीय रहस्यवेदी जगाद निस्तंद्रतरास्यचंद्रः ॥ ३७ ॥

साम्राज्यलक्ष्मीकरपीडनाय जातप्रवीणप्रतिभे तनूजे ।
विदांवरेण्य क्वच नापि नास्म--द्वंशाः प्रदास्या विषयाभिवश्याः ॥ ३८ ॥

विध्वस्तबाह्यारिचयोप्यजित्वा-तरंगशत्रूनतिमात्रशक्तीन्।
बाह्येतरारीन् जितवत्सु तेषु स्थितः कथंकारमहंचकास्मि ॥ ३९ ॥

कियद्वराका सविकाशमाहू-राज्यं नृपाणां विगलत्कृपाणां ।
इदं तु योगप्रणिधानभाजां यावद्वराकासविकाशमेव ॥ ४० ॥

बाह्याः शरीरे किंल शैशवीयाः भावा यथार्त्यीजिषताययेस्य ।
हातुं तथाभ्यंतरगानपीमान् उदांसते हंत किमत्रं संत: ॥ ४१ ॥

शक्तावसत्यां विषयाभिलाषो विडंबयत्येव जनान् प्रयोक्तृन् ।
शांतोऽनलः फूत्क्रियमाण उच्चैः किं पूरयत्याशु न भस्मनाऽस्यं ॥ ४२॥

अपास्तलज्जं बहुदैन्यमस्मानकामयंत स्मरकातरा या ।
ताः कामयेम ह्यधुना मृगाक्षी र्वयं हहाऽतोपि विडंबना किं ? ॥ ४३ ॥

-