पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ ]
६३
प्रभातवर्णनम्

अवाप यस्यामुदयं विहाय तां मामथासावपरां सिषेवे ।
इत्यादधानेव रुषं हिमांशौ पुरंदराशाऽरुणतां जगाम ॥ १८ ॥

स्फुटं स्फुटत्कुड्मलकोशनिर्य-द्विलोलरोलंबमिषेण हर्षात् ।
समागमे पत्युरिनस्य पश्याऽस्राणीव मुंचंति सरोरुहिण्यः ॥ १९ ॥

क्वापि ह्रूदे व्योमसरिद्वरायाः पतिर्नदीनामनुबिंबितः किं ।
यद्वारि भातीह तमस्तरंगाः प्रत्यूषरागोपि तदंतराग्निः ॥ २० ॥

एषाहमेतच्च गृहं तवैवा--ऽगंतव्यमेवाशु पुनः प्रियेण ।
इत्युक्तिपूर्व परिरभ्य गाढं र्षिगान् प्रहिण्वंति पणैणनेत्राः ॥ २१ ॥

प्रकाशकल्पेपि सहस्ररश्मौ वारांनिधिश्चापलमुत्ससर्ज ।
हंसे प्रकाशं यति यत्सतीव जडेपि शांतखमुपैति मूर्त्त ॥ २२ ॥

बिच्छायतां भूरितरामुपेता दूरीभवत्पुष्करकोशवासा: ।
काले कलौ संत इवोडवोऽमी क्वचित् क्वचिन्नेत्रपथं प्रयांति ॥ २३ ॥

लोलत्तनूनां मयनेन दघ्नस्तनूदरीणां कबरीमिषेण ।
ध्वांतावलीकुट्टनजातकार्ष्ण्याः स्फुरंति दंडा इव चंडरश्मेः ॥ २४ ॥

षिंगैर्निषिद्धैरपि दत्तदंत-पदालिवित्रेषु रदच्छदेषु ।
संभ्रांतचित्ताः प्रतिदृष्टिपातात् ददत्यलक्तं कुलटा नतास्याः ॥ २५ ॥

स्मराहवे स्मेरतरे प्रवृते पलाय्य पृष्टे मलिनो यमस्थात् ।
इत्यात्तकोपा इव केशपाशं गाढं निबध्नंति सरोरुहाक्ष्यः ॥ २६ ॥

काँचीगुणस्य ग्रथनप्रयासि प्रकोष्ठभूषागणसिंजितेन ।
मुक्तिं भजेथाः पुनरेव शीघ्र मित्यादिशंतीव तमंबुजाक्ष्यः ॥ २७ ॥

शिलालिहंतोग्रगसैधवानां वक्त्रोष्महिध्मा मलयंति वाहाः ।
निश्वासवातैरिव पाणिगानाऽदर्शान्निशाभोगवियोगिनार्यः॥ २८ ॥

समूलमुन्मूल्य तमःसमूहं लोके प्रवेशं सृजतो दिनस्य ।
मांगल्यहेतोरविबिंबदंभात् नीराजनामाचरतीव पूर्वा ॥ २९ ॥

र्षिंगैर्वितीर्णानणुवित्त्वैरा दिवाप्रभांतं भृशमर्दितांग्यः ।
सर्वांगसंस्पृश्यपिभानवीय-करोत्करे जाग्रति नो भुगिष्याः ॥ ३० ॥