पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
[ सर्गः
श्रीहम्मीरमहाकाव्ये

अबोधि किं न क्षणिका क्षपेयं मानो दधे यद्भवतीभिरेवं ।
इत्यभ्यसूयन्निव मानिनीभ्य स्तनॊति शब्दान् कृकवाकुरेषः ॥ ५ ॥

जायापतीनां रतकौतुकेन रात्रिं समग्रामपि जागरित्वा ।
घूर्णत्पमी विस्फुरितप्रमीला इव प्रदीपा रतमंदिरेषु ॥ ६ ॥
 
निवर्त्य चेतः सुरतात्कथंचित् यावत्सुषुप्संति युवान एते ।
मार्दगिकैस्तावदवादि सद्यः प्रत्यूषसूचा सुभगो मृदंगः ॥ ७ ॥
 
विलेपनामोदिरतांततांत-स्वेदोदकास्वादनमंदचारः ।
संभोगशालासु निविश्य यूनः सुखाकरॊत्येष उषासमीरः ॥ ८ ॥
 
प्राप्तप्रबोधा गुरुणोपदिष्टान्महाप्रयोगान् प्रणिधाय चित्ते ।
किर्त्यै कवींद्रा-इव निर्मलार्थो-त्पत्तिं नरेद्राः परिभावयंति ॥ ९ ॥

विप्राननोद्गीर्णविविक्तवर्ण--प्रचारचारुध्वनिवेदमंत्राः ।
सतां हृदंतस्तरसा प्रविश्य तमः कषंतीव समूलकाषं ॥ १० ॥
 
तमोमये प्रेक्ष्य विधिः प्रलीनं मेरुं युगांतेय नवं सिसृक्षन् ।
प्रत्यूषसंध्याभवरागदंभात् चिनोति श्रृंगाणि हिरण्मयानि ॥ ११॥
 
विभा विभातैव विभावरीय मद्यापि मानं किमिवादधासि ।
इति प्रियाया अपि बद्धमूलं मानं सुखेनैव नुनोद कश्चित् ॥ १२ ॥
 
संभोगकेलीं प्रविधाय पश्वात्सुप्तापि नारी प्रथमप्रबुद्धा ।
आालिंग्य सुप्तं प्रियसुप्तिभंगं विशंकमाना न जहाति तल्पं ॥ १३ ॥
 
कचिद्विभातीकृतयामिनीका अभ्येत्य कांता निभृतप्रचारं ।
स्वप्नेपि तत्तर्जनशांतचित्ता माश्लिष्य सुप्तां दयितां स्वपंति ॥ १४ ॥
  
अपि द्विजेशः श्रितवारुणीको ध्रुवं भवेन्नीचजडोपयोग्यः ।
इति प्रबोधं जगतां प्रयच्छन्नध्यास्त मध्यं जलधेः शशांकः ॥ १५ ॥
 
असौ सिषेवे चतुरोऽपि यामान् श्यामां क्षये सत्यपि यत्सकामः ।
तेनैव शंकेस्तमुपैति पक्वपलांडुपांडुः पतिरोषधीनां ॥ १६ ॥

समस्वरूपे शशिनो रवेश्च बिंबेस्तभावादुदयत्वतश्च ।
उपैति पूर्वापरयोर्विभेदे मतिर्जनानां क्षणमीश जाड्यं ॥ १७ ॥