पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७]
६१
श्रृंगारवर्णनम्

इति व्यग्रा निन्युः प्रतिगृहमशेषामपि निशां
रतोत्साहैस्तैस्तैः समुदितमुदस्ते युवजनाः ॥ १२५ ॥
अन्योन्यमर्पितरदच्छदखंडनानां निःशंकनिर्मितनखक्षतमंडनानां ।
संभोगसंभवपरिश्रमखेदितानां निद्रासुखं क्षणमभूद्भूतयेथ यूनां ।। १९६ ।।
अन्योन्यप्रवितीर्णदंतनखरमोद्यत्पदव्यंजनै-
यूंनोर्वीक्ष्य परां स्थितिं गतवतो निर्व्याजवीरव्रते ।
कंदर्पोपि गिरीशदर्पदलने निश्चिंततामुद्वहन्
आशिश्नाय चिराय संगसुभगां निद्रां विशंके तदा ॥ ९९७ । ।
तूलं स्पर्शानुकूलं मुखशशिरुचिरश्रीसमाकृष्टिमूलं
तांबूलं नासिकायाव्रतसुकृतफलं स्फारपुष्पोपहारः ।
कांताश्नांतास्तनाभ्यामुरसि खिलमिदं न श्रुतः सप्तमश्येत
सर्गः श्रृंगारसंजीवन इति विदितो वीरहम्मीरकाव्ये।। १२८ ।।
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते महाकाव्ये
हम्मीरचरिते वीरांको सुरतवर्णने शृंगारसंजीवनो नाम सप्तमः सर्गः समाप्तः ।


अथाष्टमः सर्गः ।

 
प्रपंचयंतः स्फुटतारमंद्र-मध्यस्वरान् पंचमरागगर्भान् ।
हम्मीरदेवाय निशाऽवसानं वैतालिका विक्षपयां बभूवुः ।। १ ।।
विच्छायमिंढुं मुखमावहंती विनिम्नतारांकलुषांबरैषा ।
विभावरी याति रजस्वलेव स्नातुं पयोधौ दिशि पश्विमायां॥२ । ।
वियुक्तनारीजननॆचपातो-त्काभिः समंतांदिवं दीप्यमानं । ।
विहाय शीतांशुरसैौ विहाय आसीदपूर्वाचलचूलचुंबी ॥ ३ ॥
स्वातंत्र्यहंता न उदेति भास्वानस्यामिति क्रोधभरारुणाभिः । । ,
दृष्टेव दृग्भिः कुलटाजनॆन पुरंदराशारुणतां जगाम ॥ ४ ॥ ं ।