पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

                
आसीत्तेन महाहवः स्मरभवो यद्युक्तमेवेति तत्
प्रीतिर्यच्च परैव युक्तमपि तत् यत्क्षेत्रयोरन्यता ॥ ११७ ॥
दृष्ट्वा स्वं प्रतिबिंबमेव वहति प्रेयानयं स्वप्रिया-
मक्ष्णीति स्तवदश्रुवाभैिरकरोन्मुग्धानिपानं पुर: ।
तत्रैव प्रतिबिंबनान्निपातितां भर्त्रा समं यत्पद-
द्वंद्वे स्वे मुमुदे व वीक्ष्य क्रिमितोपि स्यात्परं योषितां ॥ ११८ ॥
कोपि स्मरोन्मुक्तविषाक्तबाण-मूर्छामंतुच्छामिव हंतुकामः ।
शैलाविवालंब्य कुचौ कराभ्यां पपौ सुधामिंदुमुखीमुखेंदोः॥ ११९ ॥
सुरत्राणः कस्य त्वमिति मुहुरेवाभिहितया-
पणैणाक्ष्या प्रोक्तां स्मरशरशरव्यत्वभितया ।
परेषां सर्वेषामवनि हिमरश्में तव पुनः
करक्रीतादासीगिरमिति पपौ कोपि सुकृती ॥ १२०॥
स्वाभाविकात्सुरततो विपरीतमेत-द्रागं विशिष्य सुरतं वितनोति यूनां ।
निश्चेतनाप्यजनि रागवती यदत्र शय्यासयावकवधूपदबिंबदंभात् ॥१२१
स्मरस्मेरलीलामुतल्पादधस्तात् प्रसूनानि बभ्राजिरे निष्पतंति ।
मृगाक्षीवपुर्वल्लिविश्लेषभावा-विरांसानदुःखाद्ददंतीव झंपां ॥१२२॥
यस्यांगं तावदेवं बहिंरपि विहितस्पर्शनं कामिनीना-
मीदृक्सौख्यं विधत्ते स खलु रचयिता किं न मध्ये प्रविष्टः।
इत्थं ध्यात्वा रतति सुदृढतमपरीरंभदंभेन मध्ये
कायं प्रक्षेप्तुमैच्छन्सकलमिव हितं कातराः कातराक्ष्यः ।१२३।।
भानोः संक्रमणे श्रयेत मृदुतां विश्वं समस्तं यथा .
मन्ये शिश्रियतुस्तनावपि तथा स्रीणां रतेः संक्रमे ।
नैवं चेद्गुरुशैलवत्कठिनयोः श्रांता रतांते भृशं ।
प्रेयांसः कणशोभवन्न पतिता मघ्ये तयोस्तत्कंथं ।। १२४ ॥
क्षणं मानेमाने क्षणमथ मिथ काक्षकषणे
क्षणं हासोल्लसे क्षणमथ दृढालिङ्गनविधौ ।