पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
[सर्गः
श्रीहम्मीरमहाकाव्ये

इति नवां रमणीं रमणः परः स्मरविलासकृते समबूबुधत् ।
सततनिमैितकामकथोलसन् नवनवीक्त्यभिषिक्तमनोभवः ।। ९3 ।।
प्रियतमस्य भृशं सुरतार्दने शपथपूर्वमदात् सुरतं पुरा ।
तदनुलब्धरसा न तदस्मर न्नववधूर्वपुरेस्मरवङ्गितं ॥ ९४ ॥
अधरपानविधौ स्तनमर्दने नखरदोल्लिखने परिरंभणे ।
क्वचिदपि स्खलति स्म न कामिनां मतिरिहाप्यवधानभृतामिव ॥ ९५ ॥
हृदि यदेव दधे दयितैरते युवतयो ऽग्रत एव तदाचरन् ।
इतरथा कथमेकमनस्कता रतिरहस्यमुपैति यथार्थतां ॥ ९६ ॥
इह सुखेषु सुखं सुरतोद्भवं महदिहापि मिथौप्यनुकूलता ।
रहसि केलिरिहापि यदृच्छया सममिहापि रतिर्यदि किं पुनः ।। ९७ ।।
प्रियसखीभिरपि प्रतिबोधिता नवरतोत्सवतोभयशंकिनी ।
अतितरां परिरभ्य हृदीश्वरं कपटमुद्रितदृक् शयितेतरा ।। ९८ ।।
दयितदष्टरदच्छदपल्लवा नववधूः करकंपनकैतवात् ।
विगतवंति दिनानि रतोत्सवै र्विरहितानि शुशोच मुहुर्न किं ॥ ९९ ॥
रतिरसं कलयभितमां पर स्तदुरुतागुणविघ्नितचुबनः ।
परिनिनिंद कुचौ मुहुरीक्षयन् नव वधूं समयः स हि तादृशः॥ १०० ॥
रतिरसोपरमे स्खलनात्परः प्रणयिनीकुचपर्वतमस्तके ।
निपतितोपि मुमूर्छ न सन्मुखं दृढतरोजनि रंतुमहो पुनः ॥ १०१ ।।
प्रणयिनां यदभिद्यत कौसुमॆ रपि शरैर्हृदयं सुमधन्वनः ।
प्रणयिनीकुचशैलमहाहती-स्तदसहिष्ट यदद्भुतमेव तत् ॥ १०२ ॥
सपरिवेषशशिश्रियंमुद्वहत् भुजयुगांतरवर्ति मुखं स्त्रियः।
चिचलिषो ऽहृदयाधिपरेतसो ऽपशकुनाय न किं समजायत ॥ ९०३ ॥
रतिरसं परमात्मरसाधिकं कथममी कथयंतु न कामिनः ।
यदि सुखी परमात्मविदेककों रतिविदो सुखिनो पुनरप्युभौ॥ १०४ ॥
अधिकृतां करकंकतयोजनां विदधतौ रहसींदुमुखीवरौ।
विवभतुः सुगृहीतपरस्परा-विव मिथोप्युपपादयितुं रतिं ॥१०५॥