सामग्री पर जाएँ

पृष्ठम्:स्वराज्य सिद्धि.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• - - - - - - - - -

- - - - - - - - - स्वाराज्य सिद्धि - - - - - -- - - -- - - - - - - - -.

--

      • - -

७___ ___ _ ___ ___ ________ __ _____ _ _ _ _____ __ श्रीमद् गंगाधरेन्द्रेण दुरूह इलाक भावनः । स्वाराज्यासाद्ध नाम्ना वै कृतो ग्रंथो महाविया ॥६॥ गंगाद्वोर प्रसंगाद्वै 1मत्रवयण नोदितः । ब्रह्मानन्देन भाषायां कुरु भो पद्य काशिकाम् ॥७॥ यथामति बुभुत्सुभ्यः सहायं संकटेष्विव । तस्मिञ्ज्ञासुकरे ग्रंथे दर्शयस्व परिश्रमम् ॥८॥ भाषामात्रज्ञ दुधं स्फुटं व्याख्यास्यते पदम् । स्वमित्रोक्ति समादृत्य भाषायां सुख हेतवे ॥९॥ कृतिभिरसुकरा: क्वनु प्रबन्धाः क्वचबत बालिश बुद्धिरेष जन्तुः । तदपि विरचनेऽत्र सद्गुरूणां सदय निरीक्षणमेवमेऽवलम्बः॥१०॥ अशेष विद्यां बुधिपारगाणामपास्तरागादिमनोमलानाम् । कृपा निधीनां कृतिनां ममास्मिन्. सतांपदाब्जस्मरणं सहायः ॥११॥ स्वाराज्यतिलकोऽतोऽस्याः मया सम्यक् विधीयते । स्वाराज्य तिलके जाते को नकुर्यान्नमस्कृतिम् ॥१२॥ सदयहृदया:संत: ग्रंथं मे व्याचिकीर्षतः । श्रमज्ञाः पंडिताः निष्ठाः वमथ्वं स्खलितं क्वचित् ॥१३॥