सामग्री पर जाएँ

पृष्ठम्:स्वराज्य सिद्धि.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमत् गंगाधरेंद्र सरस्वती प्रणीत स्वाराज्य सिद्धि । सरलान्वय पद्य काशिकाऽऽख्या भाषा टीका सहित । भाषा टीकाकृत् मंगलाचरणम् । शिवमभयमनाद्यनन्तमध्यं परमसुखाद्वयबाधमात्रसारम् । उपरत सकल भ्रमं विशुद्धं निज महसा स्फुरदात्म तत्वमीडे॥१॥ यद्वाक्यामृत पायिनां प्रतिपदं चेन्द्रो रसो नीरसो यद्वा क्यार्थ विचारणादभिमतं ब्रौव सर्व जगत् । यद्वाण्याः सु विचारणात्सुमनसां जाता स्वीर्निष्कला तस्मै श्रीगुरवे स्व राममुनये नित्यं नमस्कुर्महे ॥२॥ हरि ध्यान मुनिं नत्वा ब्रह्म तत्वं परं गुरुम्। विद्यारत्नषे भामरमुनिं बोधं नमाम्यहम् ॥३॥ भरद्वाज महारत्न विरक्त मित्रवर्य हृदयाकरम् । सदा वंदे नन्दरामे मुनीश्वरम् ॥४॥ जयति श्रीविरक्तानां चरणा ज्जरजोगुणः । इतास्रया यदेकेन रजः सत्व तमोगुणाः ॥५॥