पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/99

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
क्ष्लोकानुक्रमणिका
प्रतीकः श्लोकसंख्या
अज्ञानेनाधिसम्पत App. V 10
अतीश्य कल्पे " I, i 5
अत्रादिवर्षादिभवात् ". I ii,16
अनूननम्येन " I. i.15
अनूननूस्नानन " I, i. 6
" " V. 4
अनूनसिद्धिसौख्योनम् " VI 1
अप्रजेनाभिमोगो " VI 2
अब्दान्तवारे घटिका 2. 8
अभिवन्द्य गुरुन् App. II. I
अभीष्टवारे तिथयो " I ii. 8
आदावुच्चाल्यवृत्तं " I 4
आनन्दभावेन विना " I.i.21
आयनस्य चलनस्य 3.21
इन्दूचभान्वोः 5.2
इन्दूच्यसूर्यान्तर 5.1
इन्दूच्चोनितभानु App. X. 1
उहेतु चेतोगमने 1.2
एतद्दिनौघं रवि App. i. ii. 9c
एवं चन्द्रार्कयोस्तु " IX 5
कर्णव्यास र्घवृत्तं " IX 3
कर्णस्य बाहोश्च ४।८
कलिवासरादभीष्टात् " IV. 1
कले समाः खेचर 2. 4
" App. I. ii. 2
प्रतीकः श्लोकसंख्या
कल्पोदितै खेचर App. V.1.
कल्यन्वनिहता नवेन्दु 2.5.
कल्यादिजैः स्वध्रुवकैः App. I. ii. 3
कल्यादिभूताः खलू " I.i.18
कल्यादौ स्युरमी 2.2
कुर्यादनुनयाभ्यस्ते App. III 4
कृतं त्रेता द्वापराख्यं 1.11
कृतकोटिफलं 3.19
कृतायनांशस्य रवेः 3.23
कृतायनांशाद् ग्रहतो 6.6
कृतायनांशो विदधीत 6.1
कृत्स्नस्य मान्दपरिधेः 3.16
केन्द्रग्रहान्तरमिनो 4.15
केन्द्र त्रिभोने तु 3.5
कोटिफलाहतकेन्द्र 3.14
कोटीफलं दोफल 3.15
कोलम्बवर्षागत 2.3
" App. I .ii. 1
क्रमेण केन्द्रे मृग 3.17
क्रान्तिज्याक्षहताव 3.27
क्त्रियादिनिघ्नाद् रवि App. I,ii.10
क्षिप्त्वार्कवाराद् " I.ii.6
क्षेपः कृतो योऽत्र 5.6
क्षेपाः शशाङ्कात् 1.15
क्षेपादन्त्यफलाहतात् 4.14

स्फुटनिर्णतन्त्रम् - १०