पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/98

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
छायाकष्टम्।

'यद्यकोंनितविस्तरार्धकृतितो मूल लयार्धाहितं
भक्तं भुक्तिकला भयाशरहितेनेन्दु:(?)प्रभाशङ्कुना ।
दोर्ज्या तत्र तुलादिकादि च ~ रेतू सौम्याद्विशोध्यागतः
शङ्कुर्व्यस्तविधौ धनुस्तु चरतस्त्यक्ताद् विशोध्यं विधौ ॥ ८ ॥

[ इति अच्युतकृतं छायाष्टकम् ]






1. Ms. त for य।

2. The ms. actually reads the colophon in Malayalam as : Acylita Pisarati untakkiya Chayastakam. It adds, again in Malayalam : itil natette slokam tatkalatte uhippan (The first verse here is for the derivation of the (desired) current time').