पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/97

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः १०


धन्यो-जाल-समः स्वसु-र्नळा-धियातीढ्यः कुम्भः कुजीतकः (?)
क्रान्तेश्चापभवा गुणास्तलभवा नीहा(?)श्चरार्धासवः ।
कृत्वा षड्भयुते खौ निजचरं लिप्तासु भेदं पदे
युग्मौजे स्वमृणं ततस्तु समये स्यात् काललग्नं रवेः ॥ ३ ॥

धीषष्टे पदभाकृतिं वनहतां प्रक्षिप्य मूलं श्रुतिः
शंस्य - ० ० -- ~ (2) शक्तिरतनेत्राप्तेन शङ्कुस्ततः ।
त्रिज्याकृत्यवलम्बकांशनिहतक्रान्ते (?) स्वकोटया हरेत्
कृत्वा तत्र चरं क्रमात् कृतधनुः प्रत्यक्कपाले तु तत् ॥ ५ ॥

षड्भोनं कृतक्रिये कृतकलाप्राणान्तरे [तद्] विधौ
तस्मादस्तग'काललग्नरहिता नाड्यः षडाप्तांशकान् ।
नाडी देहि]सुखांशयुक्तरहिता स्वल्पेऽधिके हि.." ॥ ५-६ ॥

युक्त्वार्कास्तगकाललग्नलवके षड्भिर्निशानाडिकां
त्यक्त्वेन्दौ कृतदृक्क्रिये कृतकलाप्राणान्तरे दोर्गुणम् ।
याम्योदक्चरमौर्विकोनसहितः कोट्यावमस्याहतस्
त्रिज्याकृत्यवलम्बकांशकहतश्चन्द्रस्य शङ्कुः फलम् ॥ ७ ॥


1. Ms. reads जळ

2.Ms. corrupt. The krānti-jyas intended could be given by the expn. वनापो तार्किको जीरकः ।

3. Ms. reads दस्तन

4. Large unindicated gap comprising of the rest of verse 5 and the whole of verse 6,