पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/94

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
अहस्फुटपरिलेखः

कर्णव्यासार्धवृत्तं पुनरथ विलिखेत्
   तच्च भूमध्यकेन्द्र-
त्रिज्यावृत्तस्थमध्यग्रह इह तु वृत्तौ
   यत्र लग्नस्तदानीम् ।
विद्यात् तद्राशिभागे स्फुटविहगमयं
   भूमिमध्यस्थितस्य
स्पष्टः कर्णो विशिष्टो भवति पुनरतस्
तस्य नीर्तिं च वक्ष्ये ॥ ३ ॥

'ग्रादावुच्चारख्यवृत्ते विलिखितु, पुनर-
   स्यैव मध्यं तु केन्द्रं
कृत्वा त्रिज्या(दिकं) चाप्यभिलिखतु, पुनर-
   स्योच्चवृत्तस्य नेम्या[म्] ।
उच्चं केन्द्रं विधाय त्रिभगुणवृतिर-
   न्याऽपि काचिद्विलेख्या
तत्केन्द्रादेव तन्नेमिगविहगगता
   कापि रेखाऽथ कार्या ॥ ४ ॥


1. A little more than a third of the right end of the folio has broken away. However, a transcript (No. T. 584) of this ms. prepared about fifty years ago, on M.E. 16... 098 (A.D. 1923), preserves the entire portion, except for a letter or two at the end of each line; obviously, only a small bit of the ms. had broken away then. The lacunae in the ms. have been restored here from the said transcript.

2. Ms. broken; gap tentatively filled,