पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/90

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिर्णयाधारिताः खण्डभ्रुवाः


 Ven. 0-3o- 15’-40’’ - 17 ”- 42”-19"
'धन्यो रविं सकृन्नत्वा मृष्टाङ्गो ननु' भार्गवः ।
 Sat 7 * -- 2 - 32 - 4 - 13 - 43" ٬" -26٬ ٬ ٬ ٬
‘चन्द्राङ्गभागको भानुः फलभद्रासनः' शनिः ॥ ५ ॥

सुलक्ष्मा भास्करादीना ध्रुवा दृक्पक्षजा इमे ।
प्रतल्परादधःस्थानादारभ्य समुदीरिताः
स्फुटनिर्णयनाम्नैते करणेन विनिर्मिताः ॥ ६ ॥