पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/89

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः ६


स्फुटनिर्णयाधारिताः खण्डध्रुवाः


पुरवहनपुरद्विज-विनिर्मिताः

 17,97,000
'अनूनसिद्धिसौख्यो'नात् बुधवाराद्यहर्गणः ।
 Sun 7-1-31'-45*-58'"-26""-29"""
'धिक् प्रेतराजमशुभं कालस्याज्ञार्थिनं रविः ॥१॥

 Moon 1-28°-52-43"-44"'-8""-20"""
'अग्रजेनाभिभोगौ वै स्त्रीणां दुःखाय' चन्द्रमाः ।
 Apsis 3-17°-10'-6"-34"-44""-18
'दुष्टभावा भोगचिह्ना नष्टसत्याङ्गनो'च्चकः ॥ २॥

 Node 5-12°-2'-59"-7'""-22'"-49""
'धीवरो रसनद्धात्मा रत्नरूपेण' पन्नगः।
Mars 4-11-47'-17"-32""-8""-15
'मर्त्यो दानफलार्थी स्यात् सभार्यो यौवने' कुजः ॥३॥

 Mer. 4-15-15'-40"-23'"-2'"-43""
'गूढप्रज्ञो गुरुं नत्वा शिष्टाशी पावनो' बुधः ।
 Jup. 11-0°-36-28"-23"-50'-58"""
'जन्मना मृगराजेन्द्रश्चण्डाग्निनयनो' गुरुः ॥ ४ ॥


 Trip. Jy. 568 (1).