पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/91

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः ७
स्फुटनिर्णयानीताः खण्डध्रुवाः

 Kali 17,97,000 Sun. 9-18°-20'-17"
'ज्ञानज्ञः सिद्धसौख्यः', 'स पुनरिह कुधी'
  Moon 11-17°-55-58"
'हेमशर्मा सुपुण्य-
  Apsis 21-21-15-46"
स्यार्केन्दू ; 'तत्त्वमान्यो धुखर', 'चपलना-
  Node 3r-3°-16
  गोऽग्निना' तुङ्गपातौ।
Mars 8--23-52' Mer. 51-22°-14'
'श्रीमान् गौरेन्दु'रारो, 'वपुररुण बुधः ।
  Jup. 9-9°-42'
  'श्रीवधुर्नाळिम्' आर्यो
Ven.. 4-9°-38   Sat 11-52-54'
'हेलान्धो नैव' शुक्रो, 'वशमनपटुर-
र्कीदृशः सूर्यवारात् ॥

इव दृक्किन्टे खण्डध्रुवङ्डळ , स्फुटनिर्णयं कोएटुण्टाक्कियतु ।



Ms. : Trip. Jy. 568 (W), verse 2.

1. This sentence in Malayalam means : "These are a Khanda and its zoro corrections computed using the Sphufanirnaya.