पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/85

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
अनुबन्धः ५


(महकल्पमगणाः)



Sun 4,32,00,00,000
'अनूननूत्नाननरागभिन्नं
Moon 57,75,33,21,009
'धनं नृपेन्द्राङ्गगुणं सुसूक्ष्मम् ।'
Mars 2,29,68,62,959
'धर्माधिरन्तोदितधीररत्न'
Mer. 17,93,70,72,112
'प्रियापरिच्छिन्नसुगन्धसेव्यः' ॥ ४ ॥

Jup. 36,41,72,296
'चोळेन्द्ररासा कविताङ्गनानां
Ven. 7,02,22,70,775
'मांसार्थिनां सूत्रखरो नृसंज्ञः'।
Sat, 14,66,26,695
'शुद्धान्तचित्रोचितभाग्यनुन्नो
Apsis 48,81,23,229
'धात्रीफलं प्राश्य दहेद् वनानि ॥५॥
.
Node 23,22,97,832
'रोगादसाधुः खरगीरनूनं
सूर्यादिकानां भगणा हि कल्पे ।
क्रमेण
सूर्येन्दुकुजेन्दुजेड्य-
सितासितेन्दूच्चविधुन्तुदानाम् ॥ ६ ॥


 1.On vv. 4-6, vide Sphuta. 1, 4-7.