पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/86

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
स्फुटनिर्णयतुल्य-ग्रहमध्यमानयनम्
( कल्पभूदिनानि )

 Kalpa days 15,77,91,75, 17,019
'धन्या नु सा कामसुकेळिसार्था
मान्या' नु कल्पे धरणीदिनानि ।

( ग्रहाणां कल्यादिध्रुवाः )

  Sun 0-0-1'-7'-4"
‘भानुः सुनम्यो ननु नूनम्' अर्कः
Moon 0-49-36-18"-7'
'सेनाजयं तालवनेन' चन्द्रः ॥ ७ ॥

Mars 11 - 18 -9-"57-15”
'शुकार्थमुग्धानुजपापिका'ऽरो
Mer. 11-20°- 17"-7"- 14"
‘विद्यार्थिनो सेव्यनरः पटु'र्वित् ।
Jup. 0°-15°- 15’-56"-3"
'लग्नेषु माणिक्यमयो नु' जीवः
Ven. 1-5-7".-49"-1”
‘पत्नी धवस्थानमिनस्य' शुक्रः ॥ ८ ॥

Sat. 11-10-22'-50'-17'
'सम्पन्न शारीरनयाकृपा"र्कि:
Apsis 3-28o-50'-17"-11"
'पापार्थयत्ना मुहुरङ्गनो'च्चः
Node 6"-24-18'-39'-36'
'चण्डाळगेहे कविरस्ति' राहु-
रिमे हि कल्याद्युदयधुवाख्याः ॥ ९ ॥


1. On v, 7a-b, vide Sphuța. 1. 9