पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/82

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः ४


परहितात् स्फुटनिर्णयतुल्य-मध्यमानयनाय गुणकारहारकाः

कलिवासरादभीष्टात् स्वसिद्धखण्डं विशोध्य तच्छिष्टात् ।
3,54,817    1OO    Sun
'सेव्यो हि विमल' निघ्नात्'ज्ञानाढ्य'ह्रता विलिप्तिका भानोः ॥१॥

2,37, 17,43    50    Moon
'लघुसौख्यसागर'ध्नात् 'नाश'हताश्चन्द्रमध्यविकलाः स्यु ।
1,36,31    34    Apsis
धुगणात् ‘कुलतिलक'ध्नाद् ‘भग'भक्ताश्चन्द्रतुङ्गविकलाः स्युः ॥२॥
1069    34    Mars
'धूर्तनृप'घ्नाद् द्युगणाद् 'भोग'ह्रता भूमिपुत्रलिप्ताः स्युः ।
8594    35    Mercury
‘वृद्धमद'ध्नाद् द्युगणान्*मृग'भक्ताश्चन्द्रपुत्रलिप्ताः स्युः ॥ ३ ॥
339    68    Jupiter
‘धीबल'निघ्नाद् द्युगणाद् ‘दोष'हृताः स्युर्बृहस्पतेर्लिप्ताः ।
5287    55    Venus
घुगणात् 'सुदारुण'ध्नात् ‘मणि'भक्ता भार्गवस्य लिप्ताः स्युः ॥४॥
301    150   
‘पीनाङ्ग'हताद् द्युगणात् ‘निर्णय'भक्ताः कलाः स्युरसितस्य ।
159    50    Node
‘धार्मिक'निघ्नाद् द्युगणात् ‘नाश'हृता राहुमध्यलिप्ताः स्युः ॥५॥


 Mis, Trip. Jy. 568 (Q), f. 33-34.