पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/81

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः ३


तन्त्रसंग्रहपर्ययैः स्फुटनिर्णयोक्त-भगणानयनम्

तन्त्रसंग्रहसम्प्रोक्तकल्यादिध्रुवपर्ययैः ।
स्फुटनिर्णयसम्प्रोक्ता' भगणानीतिरुच्यते ॥ १ ॥

9    1O
‘धेनु'ध्नाद् खेटभगणा'न्नाका'प्तं भगणादिकम् ।
         1891
कल्यादिध्रुवतस्त्यक्त्वा लिप्तीकृत्य ‘कळोदयैः? ॥ २ ॥

21,600        116
हत्वा 'नूत्नातपत्रा'प्तं 'तटाकेन समाहतम्।
  1891
हृत्वा ‘कळेोदयैः? शिष्टं शिष्टोनं हारमेव वा ॥ ३ ॥
   1000
कुर्याद् ‘अनुनया'भ्यस्ते भगणे स्वमृणं क्रमात् ।
तदा स्यात् कल्पभगणाः* स्फुटनिर्णयदर्शिताः ॥ ४ ॥



 Mss. : A. Kor. Uni. 414-A (10) ; B. Ker. Uni. C. 809-C, fol. C. Trip. Jy 628, uncatalougued fol. lla.

1. C. क्त for क्ता

2. B.C. ण

3. B. दशितम्