पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/80

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
स्फुटनिर्णयनिर्णीतपर्ययादयः


(कल्पभूदिनानि )


15,77,91,75,17,019
'धन्यो नाथः कृष्णसत्केळिसंस्थो
मान्यो' धात्रीवासराः सम्प्रदिष्टाः ॥ १० ॥

( भगणासंस्कारः )

        900
दृक्र्तुल्याद् युगपर्ययाद् युगतनुक्षुण्णाद्'अनन्धो'द्धृतं
4800
त्यक्त्वा'ऽनाहव'वत्सरान्तविहगाल्लिप्तीकृताच्छेषतः ।
12483
'गोदेवप्रिय'ताडिताद् भगणलिप्ताप्तं निरंशे फले
970 12488
तूत्सेधे'न हते, ह्रते 'गजवरास्ये'नाधिकोनं तदा
1000
स्वर्णं 'ज्ञाननया'हतेऽत्र भगणैः पूर्वोदिते दृक्समे ॥ ११ ॥

(मन्दोच्चपातभगणासंस्कार: )

        970
मन्दोच्चपातलवसंगुणिताद्'असिद्धा'-
        127
च्चक्रांशकोद्धृतनिरंशफलं ‘सुरेडयैः' ।
970
हत्व'सळे’न विभजेत तदाधिकोन-
मन्दोच्चपातभगणाः क्रमशोऽत्र कल्पे ॥ १२ ॥



l.On. v., 10, vide Sphuța. I. 9.