पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/79

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
अनुबन्धः २

( शीघ्रपरिधयः )

106 62 32 118
'तनया' 'प्रतनु' 'खगो' 'जयाढयः'
21
पुर’ एतं नवकार्धकापवृत्ताः ।
4
द्विहताः कथिता ‘वि'वारवारै-
र्वियुता ओजपदे तु ते क्रमेण ॥ ७ ॥

( चन्द्रपरमविक्षेपाः )

288 95 340 70 175 127
‘जहार’ ‘मधु’ ‘निर्भोगो' ‘नाथो’ ‘मत्सेव्य' ‘सुप्रियम्' ।
शशाङ्कात् परमक्षेपाः क्रमेण कथिता इमे ॥ ८ ॥

( ग्रहबिम्बयोजनानि )

4700 336
'ज्ञानोत्सवो' दिनपतेश् 'चलगानम् इन्दोर्
532 270
आरस्य 'रुग्गमनम्' 'आसुरम् इन्दुजस्य ।
2548
‘देवोन्मुखः' सुरगुरोस् तनुयोजनं स्यात्
454. 9800
शुक्रस्य ‘वैष्णवम्' ‘अनूदधि’ भानुसूनोः ॥ ९ ॥


1.On. v. 7, vide Sphuța. I. 13-14.

2. On v. 8, vide Sphuța. I. 15.

3. On v. 9, vide Sphuța. I. 16.