पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/78

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
स्फुटनिर्णयनिर्णीतपर्ययादया


( मन्दोच्चभगणाः )

Sun 401 Moon 48,81,23,229
यज्ञावनो ' 'धीरखलारिपुञ्ज-
Mars 189 Mer. 334
दावोग्नि' 'धीदीपन' 'वल्गुगानि' ।
Jup. 859 Ven. 598 Sat. 50
’धीमोहनो' 'दुग्धमनु' 'र्विमानं'
मन्दोच्चकानां भगणाः प्रदिष्टाः ॥ ४ ॥

( पातभगणाः )

23,22,97,832
'खगाहिसिद्धेन्द्रखलारिनुद्' विधो-
223 477
‘र्गिरीन्द्र' भौमस्य, बुधस्य ‘सत्सभा’ ।
214 932
‘भूपेन्द्र’ आर्यस्य, ‘खलान्धनुद्’ भृगोः
702
‘श्रीनाथ' मन्दस्य च पातपर्ययाः ॥ ५ ॥

( मन्दपरिचयः )

27 63 148 120
'सार' गीतं” ‘देवयज्ञो' 'नराढ्यो'
70 13 88
‘नाथः’ ‘क्षीरं? ‘देहनृद्’ भास्करादेः ।
द्विघ्ना एते मन्दवृत्तांशकाः स्यु-
र्भौमादीनां शीघ्रवृत्तांशकास्तु ॥ ६ ॥


1. On v. 4, vide Sphuța. I. 8.

2. On v. 5, vide Sphuța. I. 9.

3. On v. 6, vide Sphuța, I. 12,