पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/77

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः २


स्फुटनिर्णयनिणीतपर्ययादयः


( मङ्गलाचरणम् )

अभिवन्द्य गुरून् भक्त्या कल्पकालप्रकीर्तिताः ।
स्फुटनिर्णयनिर्णीता वर्ण्यन्ते पर्ययादयः ॥ १ ॥

(कल्पभगणाः )

Sun 4,32,00,00,000
'ज्ञानेन नूत्नेन न रागभग्नो'
Moon 57,75,33,21,009
'धनी नयास्त्राङ्गगुणी सुसत्मा' ।
Mars 2,29,68, 62,959
“धर्माधिरक्षाहितधी: खरध्नो'
Mer. 17,93,70,72, 1 12
‘रम्यः पुरस्था नु सुबन्धुसौम्यः' ॥ २ ॥

Jup. 36,41,72,296
‘तद्धीः खराः सत्कवितालुनानो?
Ven. 7,02, 22,70,775
‘मत्सार्थनाथः खररत्नसेनः' ।
Sat 14,66,26,695
‘शुद्धः क्षितिं रक्षतु भूप एनां?
क्रमादिनादेर्भगणास्तु कल्पे ॥ ३ ॥


Mss. : A. Madras M. 339, pp. 28-30. B. Ker. Univ. 414-A(9), f। 44a-45b.

1. On vv. 2-3, vide Sphuța. I. 4-7.