पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/73

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
अनुबन्ध:
( अब्वादिवारः )


5,43,75, 17,019
'धन्या नु सा कामसुलाभमग्ना'
कल्यब्दनिघ्ना रविपर्ययाप्ताः ॥ ४ ॥

60
भवन्ति वारा हि ततो 'नत'ध्नात्
नाड्यादिकांश्चापि तथा नयेयुः ।

7
तष्ट्वोऽर्ध्वगात् सप्तभिरत्र वारान्
कल्यादिजं संक्रमणं ध्रुवं च ॥ ५ ॥

( सावनदिनानि )

क्षिप्त्वार्कवाराद् रविसंक्रमस्य
त्वभीष्टकल्यब्दभवो धुवः स्यात् ।
अब्दादितो ये गतचान्द्रमासा-
शचैत्रादिकास्त्विष्टदिनान्तमेतान् ॥ ६ ॥

संस्थाप्य, चेत्तत्र गतोऽधिमासः

30
क्षिप्त्वा तमप्यत्र 'नगे?न हत्वा ।

12
तस्मात् समादिन्दुलव'प्रियांशं
विशोध्य मासान्त्यदिनात् परायाः ॥ ७ ॥


1. On vv. 4c-5, vide Sphuța 2. 5

2. On vv. 6-9b, vide Sphuța. 2. 6