पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/72

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ द्वितीयोऽध्यायः


(गतकल्यब्दः)

कोळम्बवर्षागतवत्सरान्ते
3926
कलेर्गताब्दास् 'तरळाज्ञ'युक्ताः ।
3179
ते ‘धीस्थयोगै' रहिताः शकाब्दाः
747
कोळम्बवर्षाः ‘सुभासा'न्विता वा ॥ १ ॥

( अब्दादिध्रुवाः )

कलेः समाः खेचरपर्ययघ्नी
र्हत्वा खरांशोर्भगणेन, शिष्टात् ।
12
‘क्रिया'दिनिध्नादपि तेन हृत्वा
भवन्ति राश्यादिकखेटमध्याः ॥ २ ॥

कल्यादिजैः स्वध्रुवकैः समेता-
स्तेऽभीष्टवर्षादिभवाः ध्रुवाः स्युः ।
कल्यादिजान् स्वध्रुवतो विशोध्यो
राहुस्तु, शिष्टो ध्रुव एव तस्य ॥ ३ ॥

मन्दोच्चपातानपि चैवमेव
नीत्वा समादावपि ते भवन्ति ।


 1. On v. 1, vide Sphuța. 2. 3

 2. On vv. 2-4b, vide Sphuța. 2. 4