पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/71

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
अनुबङ्हः १


Ven, 2.21 ° -25.-55”-12".-0”
‘नूत्नोऽत्र कृष्णः शिशुरूपरौद्रे'
Sat, 8-2-8-9-36'-0"
‘ज्ञानाच्चलाधीनजनोऽत्र नन्दः' ।
इमे हि कल्यादिभवा मृदूच्चाः
क्रमेण सूर्याच्छशिनस्तु तुङ्गः ॥ २० ॥

(कल्यादिपातध्रुवः )

Mars 1 - 11°-47-4"-48"-9”
'आनन्दभावेन विना नृपेढ्यो'
Mer 0-21 ° 7’-55”- 12"-0”
‘ज्ञानेन्द्रियेशो मिथुनाकरज्ञः' ।
Jup . 0*-20-25-26-24"""-0"
'ज्ञानेश्वरश्चारुशिरो नरेन्द्रो'
Wen. 2*-0Ꮙ-54"-43-12"-0""
‘ज्ञानं क्रियाङ्गोद्भवमग्निनिष्ठम्' ।
Sat 3-2-13'-55"-12"'-O
'अग्निप्रकाशो मलयाद्रिनाग:'
कल्यादिपाताः क्रमशो हि भौमात् ॥ २१ ॥

इति प्रथमोऽध्यायः ।