पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/70

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
स्फुटनिर्णयसग्रहः


Node 6-21-18-43'-12'
'त्रिकालवेदी पटुरेष' राहुः
Mars 11 *-18o-9”-21 ”-36"
‘चलापराधानुजपापिका'ऽऽरः ॥ १६ ॥

Mer. 11.-20”-2”-28”-48”
‘दृढादरः प्राज्यनरः पटु'र्वित्
Jup. 6-15°-15’-55”-24"
‘घोराशिशोणः कुशिको नु? जीवः ।

Venus 1-5°-6'-0"-0."
‘ज्ञानेन नीतोऽनशनाय’ शुक्रो
 Sat. 1 1-10°-22'48"-O'
नूनं दिवि श्रोत्रनयाकृपा'ऽऽर्किः ॥ १८ ॥

कल्यादिभूताः खलु तत्पराद्याः
ध्रुवा इमे सूक्ष्मतरा ग्रहाणाम् ।
कल्यादिजं संक्रमणध्रुवं तु
4-58°-51-57"-36'-0'
‘न निश्चलश्छात्मकमिन्दुशोभाः' ॥ १८ ॥

(कल्यादिमन्दोच्च ध्रुवा: )

Sun 2-18°-5'-6"-24"-0"
'ज्ञानी वरिष्ठो नु मनोजपुत्रो'

Mars 4*°-7°-28-33-36"-0"
’न निश्चलो बालहरिः सुनाभः’ ।

Mer. 7-7-39-21"-36'-0"
‘अनन्तगुः पुत्रधुगर्थनाथो'

Jup. 5'-21-45'-21"-36'-0"
'नूत्ना चले यत्र शिवः पुराणः' ॥ १६ ॥