पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/68

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
स्फुटनिर्णयसंग्रहः


( कल्पभूदिनानि )

Kalpa days 15,77,91,7 5, 17,019
'धन्या नु सा कामसुकेळिसार्था
मान्या नु' कल्पे धरणीदिनानि ॥ ६ ॥

( कल्पमन्दोच्चभगणाः )

401 189 334
'पुनर्वन', 'धूर्जटि', 'भृङ्गगानं'
859 598 54
'धर्मार्जनं', 'दुग्धमनु','र्विमानम् ।
मन्दोच्चकानां भगणाः क्रमेण
प्रोक्ता इमेऽर्काच्छशलक्ष्मवर्जम् ॥ १० ॥

( कल्पपातभगणाः)

223 477 214
'गरिष्ठनुत्', 'सार्थवनं, विकारं
932 702
'रागान्ध','रत्नस्थ',मिति क्रमेण ।
पाताख्यकानां भगणाश्च भौमात्
प्रोक्ता हि पाताः खलु चक्रशोध्याः ॥ ११ ॥

(कल्यादिध्रुवानयनम् )

4569
“धाता शिव'ध्नाद् भगणान् ग्रहाणां
1000 .
चन्द्रादिकानामयुतेन ह्रुत्वा ।


 1. Cn v. 9, vide Sphuța. 1. 9

 2.On v. 10, vide Sphuta. 1. 8

 3.On v. 11, vide Sphuta. 1. 9

 4. On vv. 12-13, vide Sphuța. 2. 1


स्फुटनिर्णयतन्त्रम्-६