पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/67

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्ष १


अतीत्य कल्पे मनुषट्कमस्मिन् चतुर्युगानामपि सप्तविंशत् ।
कृतादिकं त्वत्र युगत्रयश्च कलिस्तदानीं खलु वर्तमानः ॥ ५ ॥

( ग्रहकल्पभगणाः )

Sun 4,32,00,00,000
'अनूननूत्नाननरागभिन्नं'

Moon 57,75,33,21,009
‘धनं नृपेन्द्राङ्गगुणं सुसूक्ष्मम्' ।

Mars 2,29,68, 62,959
‘धर्माधिरन्तोदितधीररत्नः?

Mer. 17,93,70,72, 1 12
'प्रियापरिच्छिन्नसुगन्धसेव्यः' ॥ ६ ॥

Jup. 36,41,72,296
'चोळेन्द्ररासा कविताङ्गनानां?

Ven. 7,02,22,70,775
‘मांसार्थिनां सूत्रखरो नृसंज्ञः' ।

Sat. 14,66,26,695
'शुद्धान्तचित्रोचितभाग्यनुत्नो'

Apsis 48,81,23,229
'धात्रीफलं प्राश्य दहेद्वनानि' ॥ ७ ॥ "

Node 23,22,97,832
‘रोगादसाधुः खरगीरनूनः'
सूर्यादिकानां भगणा हि कल्पे ।
क्रमेण सूयेन्दुकुजेन्दुजेडय-
सितासितेन्दूच्चविधुन्तुदानाम् ॥ ८ ॥


 1. On vv. 6-8, vide Sphuța l. 4-7.