पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/65

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिर्णयतन्त्रे

 अथ मङ्गलाचरण'पूर्वकं तन्त्रमुपसंहरति-गुरुचरणेति । श्रीगुरुचरणाब्जपरिचर्या विशुद्धहृदयेन मया विरचितमपीदं तन्त्रं यन्त्रप्रकारगणितगोलज्ञै परीक्ष्य । दृक्संवादविसंवादादिपरीक्षया हि तन्त्रस्य परीक्षितत्वं स्यात् । अपि च एनं तन्त्रं पठनाश्नुष्ठानादिभि’रतिशयेन बहुमन्यमानाः सूर्यादि ग्रहाणामनुग्रहेण आध्यात्मिकादिभिर्दुःखैविरहिताः सुखभाजो भवेयुरिति शिवम् ॥ ११ ॥

इति स्फुटनिर्णयविवृतौ भूपृष्ठस्फुटानयनं नाम षष्ठोऽध्यायः ॥

॥ समाप्ता चेयं स्फुटनिर्णयविवृतिः ॥



व्याख्या :-1. A. मङ्गलानुचरण

 2. Mss. read only र्य for र्या

 3. B.C.D. E. पाठाना

 4. B.C.D.E.F. om भि

 5. B.C.D.E. भूगोल(wr.)

 6. A. Post-colophonic statement : दो:(?)कोटीफलं दोःफलकोटिकायां' इति श्लोके (Sphata. 3.15) कर्णानयनं सूर्येन्द्वोः सूक्ष्मः । "त्रिज्याघ्नदोः:फलेन" ( Sphuta. 3.18) इति कर्णः प्रायिकमन्दकर्णः । भकेन्द्रखेटान्तरवृ केन्द्रग्रहान्तरबुँ ओन्नु तन्ने । [This sentence in Malayalam means : bhakendra-khetantara is the same as kendra-grahantara. ] 'तत्कोटिमौव्य' इत्यत्र (Sphuța. 4.1 1) महतोऽल्पं शोधयेत् ।