पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/51

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
स्फुटनिर्णयतन्त्रै


( प्राणकलान्तरसंस्कारः )

लिप्तासुभेदे युगयुक्पदेऽर्केंस्वर्ण रवेर्बाहुफलं पुरोवत्।
चरासुलिप्तान्तरदोःफलानां स्वणैक्यभेदाद् युतिमन्तरं वा ॥२८॥

मन्दस्फुटानां गतिभिर्यथास्वं हत्वा विभज्याभ्रखषट्समिद्धिः ।
लब्धं कलाद्यं च फलं प्रकुर्यान्मन्दस्फुटेष्वर्कपुरस्सराणाम् ॥२६॥

इति स्फुटनिर्णयतन्त्रे मन्दस्फुटानयनं नाम तृतीयोऽध्यायः ॥

इति । तस्मात् प्रमाणेन गुणनम्, इच्छया हरणं च कर्तव्यम् । तत्प्रकारः-उदयादूर्ध्वं दिनपञ्चमांशके गते सति चरं द्विगुणीकृत्य पञ्चभिविभज्य लब्धं केवलचराद्विशोध्य शिष्टं उदयोक्तवत् संस्कार्यं भवति ॥ एवमन्यत्राप्यूह्यम् ॥ यत्र तु उदयास्तमयादिभ्यो नाडिकादिभ्यश्वाल्यते तत्र अनुपातो न कार्य:। कृत्स्नस्यापि चरस्य उदयास्तमयादि कल्पितावधि प्रोक्तवत् संस्कार एव कार्य: ॥ २७ ॥

 अथ प्राणकलान्तरस्य धनर्णप्रकारं एभिर्मन्दस्फुटानां संस्कारं चाह-लिप्तासुभेद इति । कृतायनेऽर्के युग्मपदगते प्राणकलान्तरं धनम्, ओजपदगते ऋणम् । रविभुजाफलस्य तु पूर्वोक्तवदेव धनर्णप्राकरः । श्रप्रथ चरप्राणकलान्तरभुजाफलानां धनर्णसाम्ये त्रयाणां योगः कार्यः । एकस्य भेदे सति इतरयोर्योगाद् भिन्नं विशोधयेत्।

 पुनस्तं योगमन्तरं वां स्वस्वमन्दस्फुटगत्या निहत्य' 'अनन्तपुरेण (२१,६००) हत्वा लब्धं लिप्ताद्यं फलं सूर्यादीनां मन्दस्फुटेषु 'संस्कुर्यात् । ते स्वदेशस्फुटार्कोदयावधिका: स्युरिति। २८-२९ ॥

 इति स्फुटनिर्णयविवृतो मन्दस्फुटानयनं नाम तृतीयोऽध्यायः ॥


व्याख्या :-1. A.E.पञ्चांशके.

 2. A० उदयादिभ्यो

 3. A. हवा

 4. CD, om सं