पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/35

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स्फुटनिरर्गयतन्त्रे




अथ सूयदिीनां बिम्बयोजनान्याह-सूर्यादिति ।

ज्ञानसेवा, तुङ्गलग्नो,' निस्सारो, देवशामनः ।
विशेभो” ज्ञानदुग्धेन सूर्यादेर्बिम्बयोजनाः ॥

॥ इति स्फुटनिर्णयविवृतौ संख्याकथनं नाम प्रथमोऽध्यायः ॥


व्याख्या :-1. E. बिम्बयोजनमाह ।

 2. All mss. read only ग्न

 3. C.F. विशोटो (wrong)

 4. The orbital diameters in Jojanas given in this verse are : Sun, 4700; Moon, 336; Mercury, 270; Jupiter, 5548; Venus, 454; Saturn, 9800. It may be noted that the diameter for Mars (532), given in the text, is omitted here.