पृष्ठम्:स्कान्दशारीरकः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः। वाळलक्षणमाह बालः स्निग्धस्पर्शयोगी दर्शने स्वर्णदीधािनिः । तदधः करबन्धस्था जात्युत्कृष्टं प्रयच्छति ॥ १३५॥ बालो नाम सा । दर्शने खिग्धस्सर्शयोगी, दर्शने स्वर्णदीधितिः स्वर्णच्छविः, करतलादधःस्थिता बन्धस्थानगता करस्य । सा जात्युत्कृष्टं रत्नं फी प्रयच्छति । स्निग्धस्पर्शयोगीति पुंलिङ्गनिर्देशे बालशब्दापेक्षया । ७oel = e.opriscuss 24°g\cd m coooooo as analgoadcood $2Orpose so (mucame amoas. &acebo goal ॥ १३५ ॥ मदमाह मदः पादतलस्था या मध्यमामाभिगच्छति । तद्दने तस्य सामर्थे शुभमेव प्रयच्छति ॥ १३६॥ या खलु पादतले मध्यमामभिगच्छन्ती रेखा, सा मदो नाम । तशने मददाने सामथ्र्यं सा प्रयच्छति शुभं सामर्थं च सर्वविषयं शक्ति शब्दवाच्यम् । नचास्या ऊध्र्वरेखात्वमाशङ्कनीयं, तस्या मूलतोऽनुगमाद् अस्याश्च मदाख्यायाः पादतलचतुर्भाग एवारम्भादिति भावः । 20 2€o}c» %ag/2@ moeconocळे obso mrhapse casus 2eg2©os eac\ »&oucho spam ॥ १३६ ॥ = बलसलक्षणम् – तत्रैवानामिकां या तु गच्छन्ती स्कुटनिम्नगा । अविच्छेदे स्थानयुग्मे सालसा परिकीर्यते ॥ १३७ ॥ या तत्रैव पादतले अनामिकां गच्छन्ती स्फुटनिम्नगा स्फुटं निम्न तया गच्छतीति तथाभूता, सा अलसा परिकीर्यते । किव विशेषोऽस्ति, स्यानयुग्मे यद्यविच्छेदो भवेत् । अन्यथा तूभयत्र विच्छेदे नास्या अलसेति नाम, किन्तर्हि स्फुटेयवगन्तव्यम् । अत्रापि नामत एव फळं गम्यत इत्यनवद्यस् ॥ १३७ ॥ इति स्कान्दशारीरके नानाविधरेक्षालक्षणं नाम सर्गे द्वितीयोऽध्यायः ॥