पृष्ठम्:स्कान्दशारीरकः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ चल्याचे स्वान्यशारीरले पतिः पृथ्वी पृथुगर्भा तयोरेवान्तरा स्थिता अनामिकासन्निधौ चेत् सा पुत्रं सूचयस्यलम् ॥ १३२ ॥ या तयोः कनिष्ठिकानामिकयोरन्तरा मध्ये स्थिता, पृथ्वी पृथुतरा मृद्वगर्भा अस्यन्ताल्पा रेखा गर्भकारा यस्याः सा ताडशी, साना मिकासन्निधौ चेत् तर्हि पुत्रम् अठं सूचयति । एवं चेत् पुत्रमप्यलं गमयतीति भावः । »Ir - googlodgm° ac€bgcss (€osgo icon aqpagइloळे 2002 nmunacocean al bamboo\d\as०. p०I obracbou० msonoळे alsooood ace nagainsbod Dabox)\e» '®g. atmeb alrी \c» €8 ॥ १३२ ॥ क्लेशलक्षणमाह क्लेशस्तु तर्जनीमध्यमामध्ये सा प्रतिष्ठिता । तर्जनीसन्निधिवेत् स्यात् तत्फलं समुदीरयेत् ॥ १३३ ॥ सा क्लेशो नाम रेखा, या तु तर्जनीमध्यमामध्ये प्रतिष्ठिता, तत्रा- पि तर्जनीसविहिता च तं क्लेशमेव. फलमुदीरयेत् प्रकाशयेदित्यर्थः । ०४co- (mesofue]6s usingळे हc%d° $१०66 acob opmucoaucoose efsne(Oped cl&06(ofobbond abosopsoned LIQuolooglsob : padboo'. nep•20as sompa० (osciouss sommodo new०० ७०० 29c»d° ॥ १३३ ॥ , पाशलक्षणमाह पाशस्तु पृष्टतो हस्ततलस्य प्रथिता स्फुट । वृत्ताकृतिस्ता विश्वं वश्यमेव भवेत् सदा ॥१३४ ॥ या हस्ततलस्य पृष्ठतः पृष्ठे । पृष्ठशब्दः स्वरूपषाची । भूपृष्ठ इति वत् ,'इस्ततळ इति यावत् । प्रथिता सुप्रकाशा स्फुट वृत्ताकृतिर्वर्तुळाकारा रेखा, तया विथं सर्वमपि जगद् वश्यं भवेत् । सदा, न काचित् कदाचित् केनचित् । उपलक्षणतपेदं द्रष्टव्यर। ०-o८०० - 28१०OG&cess obosol soooool faitadiog° ५ १३४ ॥