पृष्ठम्:स्कान्दशारीरकः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । ६० सुतक्षणमाह - या तद्वंस्थिता नम्रमुखी धृतं न निहनुते । सा वृत्तसंज्ञा सर्वेषां स्ववृत्तमनुयच्छति ॥ १२९ ॥ या तदूर्ध्वस्थिता पूर्वोक्तलक्षणाया रेखाया ऊर्ध्वस्थिता ऊर्व तस्याः भागस्थिता नम्रमुखी वक्रानभागा वृत्रं वर्तुळाकारं न निकृते न तिरस्करोति सा वृत्ताख्या रेखा । सर्वेषां स्वाश्रयाणां स्ववृत्तं स्वाचारं यच्छति अनु यच्छति च निरन्तरं यच्छति च । तत् सूचयतीति यावत् । शृणn = •c©o°cuss (ao©6@m© •2ag° pass ॥ १२९ ॥ लम्बपयोधरालक्षणमाह – या स्याचिबुकसन्धौ तु पश्चिमाधरगता। तिर्यस्सुखी सुनिम्नी सा तु लम्बपयोधरा ॥ १३० ॥ ओलक्षणमात्रमेतत् । अस्यायमर्थः - या पश्चिमाधरभूमिगता अधरांच:प्रदेशगता तत्रापि चिबुकसन्धौ स्यात् । किञ्च तिर्यसुखी तिर्यक् प्रवृत्ता, सुतरां निम्नरूपा या, सा लम्बपयोधरा नाम । तुरवधारणे लम्ब पयोधरैव । आद्यस्तुशब्दो विशेषार्थः । अत्र फलं नामत एव स्फुटं प्रति eloanalogcoo मातीति पृथङ् नोच्यत इति द्रष्टव्यम् । = flag 4ahasobo moggo" agoopuoomou cacधेmuceros ५ &ba॥ १३० ॥ महातलक्षणमाह - महामतिः स्फुटाकारा दीर्घरूपा विशेषतः। कनिष्ठिकानामिकयोरन्तरा तलगामिनी ॥ १३१ ॥ सा महामतिर्नाम । तदेव फलं यज्ञमतो गम्यते, नोच्यते ।। स्फुटतराकृतिविशेषा दीर्घरूपा च विशेषतः, कनिष्ठिकानामिकयोरन्तरा मध्यमार्गेण करतलगमनप्रवृत्ता च । तत्र विशेषो द्रष्टव्यः । कनिष्ठिका सन्निधौ चेद् महीषु सतीषु तदैवैतन्नामतः फलं च नानामिकासाजिष्ये इति । 2००820-1 bicy laborozabeीess osocdcdo ०१obox proGoa100a० (oboीbelos Mosopopook० acedomos6 = a coogols (oped aLeauosof61a ks cdocv ' aromofaqss alog boag©० $ogg° ॥ १३१ ॥ १. आणण: . ,