पृष्ठम्:स्कान्दशारीरकः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सव्याये स्कान्दशारांक सल्लानाह-- तत्रैच बन्धनीश्लेषे सामता परिशब्द्यते । मनोवैशद्यमाख्याति नात्र कार्या विचारणा ॥१२६॥ तत्रैव कनिष्ठिकायामेव बन्धनीरेखाया ऊध्र्वपर्वस्वरूपायाः श्लेषे द्वित्वे सामला संशब्द्यते । सा मनोनैर्मल्यमनवध्याख्याति । अत्र सर्वत्र साधारणं निधायकप्रमाणमाह-नात्रेति । अन्वयव्यतिरेकाभ्यामस्माभिरेवावगतम् । वयं प्राप्ता इति न विचारकारणं संशय इति न विचायमित्यर्थः। (02el= accflagss case animuabazoos° €s»6b060° moo %60cebo bo10$b© «(09oboadbo Goal. 6mmucoau gcook otago° \o€०१ogglacebog° ॥ १२६ ॥ मराकनेत्रिकालक्षणमाह मराणनेत्रिका कृष्णा या सा चानामिकाश्रयात् । ऊध्र्वस्थिता फलं स्वस्याः स्त्रीणां सौभाग्यमिष्यते [m१२७ ॥ सा मरालनेत्रिका नाम, या कृष्णवर्णा अनामिकाभ्याध्वंस्थिता । अभयशब्दो लवचनः । ऊर्वभागस्थिता च । तस्याः फलं सौभाग्यम् । अणिमेवेदं लक्षणम् । नामार्थतस्तु सौन्दर्यं ध्वनयति । 2one€p© = pomofac५ss enaLIdiomebod e0e४०ey०- २/o£c% go° clause° ॥ १२७ ॥ तर्ववर्तिनी निम्नपद्व्यात्मा(का ?) च सा मता । गोघ्नी सर्वप्रवृत्तीनां प्रमाणानां च हानिकृत् ॥ १२८॥ तस्याः पूर्वोक्तलक्षणाया ऊर्वभागे वर्तितुं शठं यस्याः सा तादृशी निम्नमार्गस्वरूपिणी च गोघ्नी मता । तस्याः फलमाह – सर्वेति । सर्वप्रवृत्तीनां शुभाशुभव्यामिश्रात्मकानां सर्वप्रमाणानां च प्रत्यक्षादीनां हानिकृत् परित्यागकारकः पुरुषः स्यात् । श्री वापि । ७oo°p= 200a Thus k. GOO 22cठे &ppeङcb2ahoo as\so ०२copcaucoos auridacboo ॥ १२८ ॥