पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

8 सौन्दरनन्दं काव्यम् स तेषां गोतमश्चक्रे स्ववंशसदृशोः१ क्रियाः । मुनिरुर्व्वः कुमारस्य सगरस्येव भार्गवः ॥२५॥ कण्वः शाकुन्तलस्येव भरतस्य तरस्विनः । वाल्मौकिरिव धौमांश्च धौमतोः मैथिलेययोः ॥२६॥ तद्दनं मुनिना तेन तैश्च क्षत्रियपुङ्गवैः । शान्तां गुप्ताञ्च थुगपत् ब्रह्मक्षत्रश्रियं दधे ॥२७॥ अथोदकलसं ग्राह्य तेषां वृद्धिचिकौर्षया । मुनिः स वियदुत्पत्य तानुवाच नृपात्मजान् ॥२८॥ आपतेत्कलशादस्मात् अक्षय्यसलिलात् महीम् । धारा तामनतिक्रम्य मामन्वे(न्व)त यथाक्रमम् ॥२८॥ ततः परममित्युक्त्वा शिरोभिः प्रणिपत्य च । रथानारूरुहुः सर्व्वे शौघ्रवाहनस्वङ्कृतान् ॥३०॥ ततः स तैरनुगतः स्यन्दनस्वैर्नभोगतः । तदाश्रममहौ'] यां तु परिचिक्षेप वारिणा ॥३१॥ अष्टापदमिवालिख्य निमित्तैः सुरभीकृतम् । तामुवाच मुनिः स्थित्वा भूमिपालसुतानिदम् ॥३२॥ अस्मिन् धारापरिक्षिप्ते नेमिचिन्हितलक्षणे । निर्मिमौध्वं पुरं यूयं मयि याते त्रिविष्टपम् ॥३३॥ ततः कदाचित् ते वौराः तस्मिन् प्रतिगते मुनौ । १P. M. सदृशाः क्रिया। २P.M. मनिरूद्धं। ३P. M. निम्मिताध्वं T.