पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः ५ बभ्रमुः 1यौवनोद्दामा गजा इव निरङ्कुशाः ॥३४॥ ब2द्धाङ्गुष्टाङ्गुलिवाणा 3हस्ताधिष्ठितकार्मुका। शराद्घातं महातूणं व्यायता विद्धवाससः ॥३५॥ जिज्ञासमाना नागेषु कौशलं श्वापदेषु च । अ(नु] चक्रुर्वनस्यस्य दौअन्तर्देवकर्मणः ॥३६॥ तान्4 दृष्ट्वा प्रकृतिं यातान् वृद्धा(न] व्याघ्रशिशुनिव । तापसास्तत् वनं हित्वा हिमवन्तं सिषेविरे ॥३७॥ ततस्तदाश्रमस्थानं शून्यं तैः शून्यचेतसः । पश्यन्तो मन्युना तप्ता व्याला५ दव निशश्वसुः ॥३८॥ अथ ते पुण्यकर्माण: प्रत्युपस्थितवृद्धयः । तत्र तज्ज्ञैरुपाख्यातान् श्रवापुर्महतो निधीन् ॥३६॥ अलं धमर्थिकामानां निखिलानामवाप्तये । निधयो नैकविधयो भूरयस्ते गतारयः ॥४०॥ ततस्तत्प्रतिलभाञ्च परिणामाच्च कर्मणः । तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन्यवेशयन् ॥४१॥ सरिदिस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् । शैलकल्पमहावप्रम् गिरिव्रजमिवापरम् ॥४२॥ पाण्डुराट्टालसुमुखं सुविभक्रान्तरापणम् । १ P. M. यविनोदासा T. ३P. M. हस्तविरित. T. ५ P. M. व्याजा T. २ P. M. बगोष्ठाङ्गुलिवाणr T. 8 P. M. तां T. ६ P. M. रायनम् ।