पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० सौन्दरनन्दं काव्यम् प्रयुक्ता योगे तु ध्रुवमुपलभन्ते श्रमफलं द्रुतं नित्यं यान्त्यो गिरिमपि हि भिन्दन्ति सरितः ॥ ७॥ कृष्टवा गां परिपाल्य च श्रमगतैरश्नाति सत्स्यश्रियं यनेन प्रविगाह्य सागरजलं रत्नश्रिया कौडति । शत्रूणामवधूय वीर्य्यमिषुभिर्भुक्ते नरेन्द्रः श्रियं तद्वीर्य्यं कुरु शान्तये विनियत वीर्य्यं हि सर्वर्द्धये ॥१८॥ इति सौन्दरनन्द महाकाव्ये आर्य्यसत्यव्याख्यानो नाम षोडशः सर्गः।