पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः १०६ स कप्फिनः काश्यपश्चोरुविल्वो महामहाकाश्यप-तिथ्य-नन्दाः । पूर्णश्च पूर्णश्च स पूर्णकश्च शोणापरान्तश्च स पूर्ण एव ॥९॥ शारद्वतीपुत्र-सुबाहु-चुन्दाः कोन्देय-काप्य-मृगु-कुण्ठधानाः । सशैवलौ रेवत-कण्ठिलौ च मौगल्यगोत्रश्च गवांपतिश्च ॥ १॥ यं विक्रमं योगविधावकुर्व्वस्तमेव शीघ्रं विधिवत् कुरुष्व । ततः पदं प्राप्स्यसि तैरवाप्तं संख्याञ्च ते स्वन्नियतं यशश्च ॥२॥ द्रव्यं यथा स्यात् कटुकं रसेन तच्चोपयुक्तं मधुरं विपाके । तथैव वीर्य्यं कटुकं श्रमेण तस्यार्थसिद्ध्यै मधुरो विपाकः ॥ ३॥ वीय्यं परं कार्यकृतौ हि मूलं वीर्य्यादृिते काचन नास्ति सिद्धिः । उदेति वीर्य्यादिह सर्वसम्पन्निर्वीर्य्यंता चेत्सकलश्च पाप्मा ८४॥ अलब्धस्यालाभो नियतमुपलब्धस्य विगमः तथैवात्मावज्ञा कृपणमधिकेभ्यः परिभवः । तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो नृणां निर्वीर्याणं भवति विनिपातश्च भवति ॥६५॥ नयं श्रुत्वाशक्रो यदयमभिवृद्धिं न लभते परं धर्म्मं ज्ञात्वा यदुपरि निवासं न लभते । गृहं त्यक्त्वा मुक्तौ यदयमुपशान्तिं न लभते निमित्तं कौसौद्यं भवति पुरुषस्यान्तररिपुः ॥ ६॥ अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते प्रसक्तं व्यामथ्नन् ज्वलनमरणिभ्यां जनयति । १ P. M. बौक्षः।