पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् एवं प्रकारैरपि यधुपार्निवार्य्यमाणा न पराङ्मुखाः स्युः ततो यथास्थूलनिवर्हणेन सुवर्णदोषा इव ते प्रहेयाः ॥८॥ द्रुतप्रयाणप्रभृ(तौंश्च] तीक्ष्णकामप्रयोगात् परिखिद्यमानः । यथा नरः संश्रयते तथैव प्राज्ञेन दोषेञ्चपि वर्तितव्यम् ॥१॥ ते चेदलब्धप्रतिपक्षभावा नैवोपशाम्येयुरसद्विर्काः । मुहूर्तमप्यप्रतिबध्यमाना गृहे भुजङ्गा इव नाधिवास्याः ॥८२॥ दन्तेऽपि दन्तं प्रणिधाय कामं ताल्वग्रमुत्पीड्य च जिह्वयापि । चित्तेन चित्तं परिग्रह्य चापि कार्य्यः प्रयत्नो न तु तेऽनुवृत्ताः ॥८३॥ किमत्र चिचं यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् । आक्षिप्यमाणो ह्रदि तन्निमित्तै र्न क्षोभ्यते यः स कृती स धौरः ॥८४॥ तदार्य्यसत्याधिगमाय पूर्व्वं विशोधयानेन नयेन मार्गम् । यत्रागतः शत्रुविनिग्रहार्थं राजेव लक्ष्मीमजितां जिगीषन् ॥८५॥ एतान्यरण्यान्यभितः शिवानि योगानुकूलान्यजनेरितानि । कायस्य कृत्वा प्रविवेकमात्र क्लेशग्रहाणाय भजस्व मार्गम् ॥८६॥ कौण्डिन्य-नन्द क्रिमिलानिरुद्धाः तिव्योपसेनौ विमलोऽथ राधः । बाष्योत्तरौ धौतकि-मोहराजौ कात्यायनद्रव्यपिलिन्दवत्साः ॥८७॥ भद्दालि-भद्रायण-सर्पदास-सुभूति-गोदत्त-सुजात-वत्माः । संग्रामजिद् भद्रजिदश्वजिच्च श्रोणश्च शोणश्च स कोटिकर्णः ॥८॥ क्षेमाजितो नन्दकनन्दमाता वुपालि-वागीश-यशोयशोदाः । महालयो वल्कलि-राष्ट्रपालौ सुदर्शन-स्वागत-मेधिकाश्च ॥८॥ १ P. M. दत्तं । ३ P. M. रूधः। २P. M. विनिर्वहार्थे । Y P.M. नमाजितो।