पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 पञ्चदशः सर्गः यथा च स्वच्छन्दादुपनयति कश्रयसुखं सुवर्ण कर्मारो बहुविधमलंकारविधिषु । मनः शुद्धं भिक्षु र्वशगतमभिज्ञास्वयि तथा यथेच्छं यत्रेच्छ शमयति मनः प्रेरयति च ॥६॥ इति सौन्दरनन्दे महाकाव्ये वितर्कप्रहाणो नाम पञ्चदशः सर्गः। 3